Original

स वक्ष्यति हितं वाक्यं तथ्यं चैव जनार्दन ।यथा स वक्ष्यते कृष्ण तथा कर्तास्मि संयुगे ॥ ४७ ॥

Segmented

स वक्ष्यति हितम् वाक्यम् तथ्यम् च एव जनार्दन यथा स वक्ष्यते कृष्ण तथा कर्तास्मि संयुगे

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
वक्ष्यति वच् pos=v,p=3,n=s,l=lrt
हितम् हित pos=a,g=n,c=2,n=s
वाक्यम् वाक्य pos=n,g=n,c=2,n=s
तथ्यम् तथ्य pos=a,g=n,c=2,n=s
pos=i
एव एव pos=i
जनार्दन जनार्दन pos=n,g=m,c=8,n=s
यथा यथा pos=i
तद् pos=n,g=m,c=1,n=s
वक्ष्यते वच् pos=v,p=3,n=s,l=lrt
कृष्ण कृष्ण pos=n,g=m,c=8,n=s
तथा तथा pos=i
कर्तास्मि कृ pos=v,p=1,n=s,l=lrt
संयुगे संयुग pos=n,g=n,c=7,n=s