Original

तद्वयं सहिता गत्वा भीष्ममाशु नरोत्तमम् ।रुचिते तव वार्ष्णेय मन्त्रं पृच्छाम कौरवम् ॥ ४६ ॥

Segmented

तद् वयम् सहिता गत्वा भीष्मम् आशु नर-उत्तमम् रुचिते तव वार्ष्णेय मन्त्रम् पृच्छाम कौरवम्

Analysis

Word Lemma Parse
तद् तद् pos=n,g=n,c=2,n=s
वयम् मद् pos=n,g=,c=1,n=p
सहिता सहित pos=a,g=m,c=1,n=p
गत्वा गम् pos=vi
भीष्मम् भीष्म pos=n,g=m,c=2,n=s
आशु आशु pos=i
नर नर pos=n,comp=y
उत्तमम् उत्तम pos=a,g=m,c=2,n=s
रुचिते रुच् pos=va,g=n,c=7,n=s,f=part
तव त्वद् pos=n,g=,c=6,n=s
वार्ष्णेय वार्ष्णेय pos=n,g=m,c=8,n=s
मन्त्रम् मन्त्र pos=n,g=m,c=2,n=s
पृच्छाम प्रच्छ् pos=v,p=1,n=p,l=lot
कौरवम् कौरव pos=n,g=m,c=2,n=s