Original

स हि राज्यस्य मे दाता मन्त्रस्यैव च माधव ।तस्माद्देवव्रतं भूयो वधोपायार्थमात्मनः ।भवता सहिताः सर्वे पृच्छामो मधुसूदन ॥ ४५ ॥

Segmented

स हि राज्यस्य मे दाता मन्त्रस्य एव च माधव तस्माद् देवव्रतम् भूयो वध-उपाय-अर्थम् आत्मनः भवता सहिताः सर्वे पृच्छामो मधुसूदन

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
हि हि pos=i
राज्यस्य राज्य pos=n,g=n,c=6,n=s
मे मद् pos=n,g=,c=6,n=s
दाता दातृ pos=a,g=m,c=1,n=s
मन्त्रस्य मन्त्र pos=n,g=m,c=6,n=s
एव एव pos=i
pos=i
माधव माधव pos=n,g=m,c=8,n=s
तस्माद् तस्मात् pos=i
देवव्रतम् देवव्रत pos=n,g=m,c=2,n=s
भूयो भूयस् pos=i
वध वध pos=n,comp=y
उपाय उपाय pos=n,comp=y
अर्थम् अर्थ pos=n,g=m,c=2,n=s
आत्मनः आत्मन् pos=n,g=m,c=6,n=s
भवता भवत् pos=a,g=m,c=3,n=s
सहिताः सहित pos=a,g=m,c=1,n=p
सर्वे सर्व pos=n,g=m,c=1,n=p
पृच्छामो प्रच्छ् pos=v,p=1,n=p,l=lat
मधुसूदन मधुसूदन pos=n,g=m,c=8,n=s