Original

समयस्तु कृतः कश्चिद्भीष्मेण मम माधव ।मन्त्रयिष्ये तवार्थाय न तु योत्स्ये कथंचन ।दुर्योधनार्थे योत्स्यामि सत्यमेतदिति प्रभो ॥ ४४ ॥

Segmented

समयः तु कृतः कश्चिद् भीष्मेण मम माधव मन्त्रयिष्ये ते अर्थाय न तु योत्स्ये कथंचन दुर्योधन-अर्थे योत्स्यामि सत्यम् एतद् इति प्रभो

Analysis

Word Lemma Parse
समयः समय pos=n,g=m,c=1,n=s
तु तु pos=i
कृतः कृ pos=va,g=m,c=1,n=s,f=part
कश्चिद् कश्चित् pos=n,g=m,c=1,n=s
भीष्मेण भीष्म pos=n,g=m,c=3,n=s
मम मद् pos=n,g=,c=6,n=s
माधव माधव pos=n,g=m,c=8,n=s
मन्त्रयिष्ये मन्त्रय् pos=v,p=1,n=s,l=lrt
ते त्वद् pos=n,g=,c=6,n=s
अर्थाय अर्थ pos=n,g=m,c=4,n=s
pos=i
तु तु pos=i
योत्स्ये युध् pos=v,p=1,n=s,l=lrt
कथंचन कथंचन pos=i
दुर्योधन दुर्योधन pos=n,comp=y
अर्थे अर्थ pos=n,g=m,c=7,n=s
योत्स्यामि युध् pos=v,p=1,n=s,l=lrt
सत्यम् सत्य pos=n,g=n,c=1,n=s
एतद् एतद् pos=n,g=n,c=1,n=s
इति इति pos=i
प्रभो प्रभु pos=n,g=m,c=8,n=s