Original

सेन्द्रानपि रणे देवाञ्जयेयं जयतां वर ।त्वया नाथेन गोविन्द किमु भीष्मं महाहवे ॥ ४२ ॥

Segmented

स इन्द्रान् अपि रणे देवाञ् जयेयम् जयताम् वर त्वया नाथेन गोविन्द किमु भीष्मम् महा-आहवे

Analysis

Word Lemma Parse
pos=i
इन्द्रान् इन्द्र pos=n,g=m,c=2,n=p
अपि अपि pos=i
रणे रण pos=n,g=m,c=7,n=s
देवाञ् देव pos=n,g=m,c=2,n=p
जयेयम् जि pos=v,p=1,n=s,l=vidhilin
जयताम् जि pos=va,g=m,c=6,n=p,f=part
वर वर pos=a,g=m,c=8,n=s
त्वया त्वद् pos=n,g=,c=3,n=s
नाथेन नाथ pos=n,g=m,c=3,n=s
गोविन्द गोविन्द pos=n,g=m,c=8,n=s
किमु किमु pos=i
भीष्मम् भीष्म pos=n,g=m,c=2,n=s
महा महत् pos=a,comp=y
आहवे आहव pos=n,g=m,c=7,n=s