Original

नियतं समवाप्स्यामि सर्वमेव यथेप्सितम् ।यस्य मे पुरुषव्याघ्र भवान्नाथो महाबलः ॥ ४१ ॥

Segmented

नियतम् समवाप्स्यामि सर्वम् एव यथेप्सितम् यस्य मे पुरुष-व्याघ्र भवान् नाथः महा-बलः

Analysis

Word Lemma Parse
नियतम् नियम् pos=va,g=n,c=2,n=s,f=part
समवाप्स्यामि समवाप् pos=v,p=1,n=s,l=lrt
सर्वम् सर्व pos=n,g=n,c=2,n=s
एव एव pos=i
यथेप्सितम् यथेप्सित pos=a,g=n,c=2,n=s
यस्य यद् pos=n,g=m,c=6,n=s
मे मद् pos=n,g=,c=6,n=s
पुरुष पुरुष pos=n,comp=y
व्याघ्र व्याघ्र pos=n,g=m,c=8,n=s
भवान् भवत् pos=a,g=m,c=1,n=s
नाथः नाथ pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
बलः बल pos=n,g=m,c=1,n=s