Original

सोमकांश्च जितान्दृष्ट्वा निरुत्साहान्महारथान् ।चिन्तयित्वा चिरं ध्यात्वा अवहारमरोचयत् ॥ ४ ॥

Segmented

सोमकान् च जितान् दृष्ट्वा निरुत्साहान् महा-रथान् चिन्तयित्वा चिरम् ध्यात्वा अवहारम् अरोचयत्

Analysis

Word Lemma Parse
सोमकान् सोमक pos=n,g=m,c=2,n=p
pos=i
जितान् जि pos=va,g=m,c=2,n=p,f=part
दृष्ट्वा दृश् pos=vi
निरुत्साहान् निरुत्साह pos=a,g=m,c=2,n=p
महा महत् pos=a,comp=y
रथान् रथ pos=n,g=m,c=2,n=p
चिन्तयित्वा चिन्तय् pos=vi
चिरम् चिरम् pos=i
ध्यात्वा ध्या pos=vi
अवहारम् अवहार pos=n,g=m,c=2,n=s
अरोचयत् रोचय् pos=v,p=3,n=s,l=lan