Original

विपरीतो महावीर्यो गतसत्त्वोऽल्पजीवितः ।भीष्मः शांतनवो नूनं कर्तव्यं नावबुध्यते ॥ ३९ ॥

Segmented

विपरीतो महा-वीर्यः गत-सत्त्वः अल्प-जीवितः भीष्मः शांतनवो नूनम् कर्तव्यम् न अवबुध्यते

Analysis

Word Lemma Parse
विपरीतो विपरीत pos=a,g=m,c=1,n=s
महा महत् pos=a,comp=y
वीर्यः वीर्य pos=n,g=m,c=1,n=s
गत गम् pos=va,comp=y,f=part
सत्त्वः सत्त्व pos=n,g=m,c=1,n=s
अल्प अल्प pos=a,comp=y
जीवितः जीवित pos=n,g=m,c=1,n=s
भीष्मः भीष्म pos=n,g=m,c=1,n=s
शांतनवो शांतनव pos=n,g=m,c=1,n=s
नूनम् नूनम् pos=i
कर्तव्यम् कृ pos=va,g=n,c=2,n=s,f=krtya
pos=i
अवबुध्यते अवबुध् pos=v,p=3,n=s,l=lat