Original

अशक्यमपि कुर्याद्धि रणे पार्थः समुद्यतः ।त्रिदशान्वा समुद्युक्तान्सहितान्दैत्यदानवैः ।निहन्यादर्जुनः संख्ये किमु भीष्मं नराधिप ॥ ३८ ॥

Segmented

अशक्यम् अपि कुर्यात् हि रणे पार्थः समुद्यतः त्रिदशान् वा समुद्युक्तान् सहितान् दैत्य-दानवैः निहन्याद् अर्जुनः संख्ये किमु भीष्मम् नराधिप

Analysis

Word Lemma Parse
अशक्यम् अशक्य pos=a,g=n,c=2,n=s
अपि अपि pos=i
कुर्यात् कृ pos=v,p=3,n=s,l=vidhilin
हि हि pos=i
रणे रण pos=n,g=m,c=7,n=s
पार्थः पार्थ pos=n,g=m,c=1,n=s
समुद्यतः समुद्यम् pos=va,g=m,c=1,n=s,f=part
त्रिदशान् त्रिदश pos=n,g=m,c=2,n=p
वा वा pos=i
समुद्युक्तान् समुद्युज् pos=va,g=m,c=2,n=p,f=part
सहितान् सहित pos=a,g=m,c=2,n=p
दैत्य दैत्य pos=n,comp=y
दानवैः दानव pos=n,g=m,c=3,n=p
निहन्याद् निहन् pos=v,p=3,n=s,l=vidhilin
अर्जुनः अर्जुन pos=n,g=m,c=1,n=s
संख्ये संख्य pos=n,g=n,c=7,n=s
किमु किमु pos=i
भीष्मम् भीष्म pos=n,g=m,c=2,n=s
नराधिप नराधिप pos=n,g=m,c=8,n=s