Original

परिरक्ष्यं च मम तद्वचः पार्थस्य धीमतः ।अनुज्ञातं तु पार्थेन मया कार्यं न संशयः ॥ ३६ ॥

Segmented

परिरक्ष्यम् च मम तद् वचः पार्थस्य धीमतः अनुज्ञातम् तु पार्थेन मया कार्यम् न संशयः

Analysis

Word Lemma Parse
परिरक्ष्यम् परिरक्ष् pos=va,g=n,c=1,n=s,f=krtya
pos=i
मम मद् pos=n,g=,c=6,n=s
तद् तद् pos=n,g=n,c=1,n=s
वचः वचस् pos=n,g=n,c=1,n=s
पार्थस्य पार्थ pos=n,g=m,c=6,n=s
धीमतः धीमत् pos=a,g=m,c=6,n=s
अनुज्ञातम् अनुज्ञा pos=va,g=n,c=1,n=s,f=part
तु तु pos=i
पार्थेन पार्थ pos=n,g=m,c=3,n=s
मया मद् pos=n,g=,c=3,n=s
कार्यम् कृ pos=va,g=n,c=1,n=s,f=krtya
pos=i
संशयः संशय pos=n,g=m,c=1,n=s