Original

एष चापि नरव्याघ्रो मत्कृते जीवितं त्यजेत् ।एष नः समयस्तात तारयेम परस्परम् ।स मां नियुङ्क्ष्व राजेन्द्र यावद्द्वीपो भवाम्यहम् ॥ ३४ ॥

Segmented

एष च अपि नर-व्याघ्रः मद्-कृते जीवितम् त्यजेत् एष नः समयः तात तारयेम परस्परम् स माम् नियुङ्क्ष्व राज-इन्द्र यावद् द्वीपो भवामि अहम्

Analysis

Word Lemma Parse
एष एतद् pos=n,g=m,c=1,n=s
pos=i
अपि अपि pos=i
नर नर pos=n,comp=y
व्याघ्रः व्याघ्र pos=n,g=m,c=1,n=s
मद् मद् pos=n,comp=y
कृते कृते pos=i
जीवितम् जीवित pos=n,g=n,c=2,n=s
त्यजेत् त्यज् pos=v,p=3,n=s,l=vidhilin
एष एतद् pos=n,g=m,c=1,n=s
नः मद् pos=n,g=,c=6,n=p
समयः समय pos=n,g=m,c=1,n=s
तात तात pos=n,g=m,c=8,n=s
तारयेम तारय् pos=v,p=1,n=p,l=vidhilin
परस्परम् परस्पर pos=n,g=m,c=2,n=s
तद् pos=n,g=m,c=1,n=s
माम् मद् pos=n,g=,c=2,n=s
नियुङ्क्ष्व नियुज् pos=v,p=2,n=s,l=lot
राज राजन् pos=n,comp=y
इन्द्र इन्द्र pos=n,g=m,c=8,n=s
यावद् यावत् pos=i
द्वीपो द्वीप pos=n,g=m,c=1,n=s
भवामि भू pos=v,p=1,n=s,l=lat
अहम् मद् pos=n,g=,c=1,n=s