Original

तव भ्राता मम सखा संबन्धी शिष्य एव च ।मांसान्युत्कृत्य वै दद्यामर्जुनार्थे महीपते ॥ ३३ ॥

Segmented

तव भ्राता मम सखा संबन्धी शिष्य एव च मांसानि उत्कृत्य वै दद्याम् अर्जुन-अर्थे महीपते

Analysis

Word Lemma Parse
तव त्वद् pos=n,g=,c=6,n=s
भ्राता भ्रातृ pos=n,g=m,c=1,n=s
मम मद् pos=n,g=,c=6,n=s
सखा सखि pos=n,g=,c=1,n=s
संबन्धी सम्बन्धिन् pos=a,g=m,c=1,n=s
शिष्य शिष्य pos=n,g=m,c=1,n=s
एव एव pos=i
pos=i
मांसानि मांस pos=n,g=n,c=2,n=p
उत्कृत्य उत्कृत् pos=vi
वै वै pos=i
दद्याम् दा pos=v,p=1,n=s,l=vidhilin
अर्जुन अर्जुन pos=n,comp=y
अर्थे अर्थ pos=n,g=m,c=7,n=s
महीपते महीपति pos=n,g=m,c=8,n=s