Original

यः शत्रुः पाण्डुपुत्राणां मच्छत्रुः स न संशयः ।मदर्था भवदर्था ये ये मदीयास्तवैव ते ॥ ३२ ॥

Segmented

यः शत्रुः पाण्डु-पुत्राणाम् मद्-शत्रुः स न संशयः मद्-अर्थाः भवत्-अर्थाः ये ये मदीयाः ते एव ते

Analysis

Word Lemma Parse
यः यद् pos=n,g=m,c=1,n=s
शत्रुः शत्रु pos=n,g=m,c=1,n=s
पाण्डु पाण्डु pos=n,comp=y
पुत्राणाम् पुत्र pos=n,g=m,c=6,n=p
मद् मद् pos=n,comp=y
शत्रुः शत्रु pos=n,g=m,c=1,n=s
तद् pos=n,g=m,c=1,n=s
pos=i
संशयः संशय pos=n,g=m,c=1,n=s
मद् मद् pos=n,comp=y
अर्थाः अर्थ pos=n,g=m,c=1,n=p
भवत् भवत् pos=a,comp=y
अर्थाः अर्थ pos=n,g=m,c=1,n=p
ये यद् pos=n,g=m,c=1,n=p
ये यद् pos=n,g=m,c=1,n=p
मदीयाः मदीय pos=a,g=m,c=1,n=p
ते त्वद् pos=n,g=,c=6,n=s
एव एव pos=i
ते तद् pos=n,g=m,c=1,n=p