Original

पश्य मे विक्रमं राजन्महेन्द्रस्येव संयुगे ।विमुञ्चन्तं महास्त्राणि पातयिष्यामि तं रथात् ॥ ३१ ॥

Segmented

पश्य मे विक्रमम् राजन् महा-इन्द्रस्य इव संयुगे विमुञ्चन्तम् महा-अस्त्राणि पातयिष्यामि तम् रथात्

Analysis

Word Lemma Parse
पश्य पश् pos=v,p=2,n=s,l=lot
मे मद् pos=n,g=,c=6,n=s
विक्रमम् विक्रम pos=n,g=m,c=2,n=s
राजन् राजन् pos=n,g=m,c=8,n=s
महा महत् pos=a,comp=y
इन्द्रस्य इन्द्र pos=n,g=m,c=6,n=s
इव इव pos=i
संयुगे संयुग pos=n,g=n,c=7,n=s
विमुञ्चन्तम् विमुच् pos=va,g=m,c=2,n=s,f=part
महा महत् pos=a,comp=y
अस्त्राणि अस्त्र pos=n,g=n,c=2,n=p
पातयिष्यामि पातय् pos=v,p=1,n=s,l=lrt
तम् तद् pos=n,g=m,c=2,n=s
रथात् रथ pos=n,g=m,c=5,n=s