Original

मुक्तशस्त्रं परावृत्तं पलायनपरायणम् ।भीष्मं च युधि संरब्धमनुयान्तं महारथान् ॥ ३ ॥

Segmented

मुक्त-शस्त्रम् परावृत्तम् पलायन-परायणम् भीष्मम् च युधि संरब्धम् अनुयान्तम् महा-रथान्

Analysis

Word Lemma Parse
मुक्त मुच् pos=va,comp=y,f=part
शस्त्रम् शस्त्र pos=n,g=n,c=2,n=s
परावृत्तम् परावृत् pos=va,g=n,c=2,n=s,f=part
पलायन पलायन pos=n,comp=y
परायणम् परायण pos=n,g=n,c=2,n=s
भीष्मम् भीष्म pos=n,g=m,c=2,n=s
pos=i
युधि युध् pos=n,g=f,c=7,n=s
संरब्धम् संरभ् pos=va,g=m,c=2,n=s,f=part
अनुयान्तम् अनुया pos=va,g=m,c=2,n=s,f=part
महा महत् pos=a,comp=y
रथान् रथ pos=n,g=m,c=2,n=p