Original

हनिष्यामि रणे भीष्ममाहूय पुरुषर्षभम् ।पश्यतां धार्तराष्ट्राणां यदि नेच्छति फल्गुनः ॥ २९ ॥

Segmented

हनिष्यामि रणे भीष्मम् आहूय पुरुष-ऋषभम् पश्यताम् धार्तराष्ट्राणाम् यदि न इच्छति फल्गुनः

Analysis

Word Lemma Parse
हनिष्यामि हन् pos=v,p=1,n=s,l=lrt
रणे रण pos=n,g=m,c=7,n=s
भीष्मम् भीष्म pos=n,g=m,c=2,n=s
आहूय आह्वा pos=vi
पुरुष पुरुष pos=n,comp=y
ऋषभम् ऋषभ pos=n,g=m,c=2,n=s
पश्यताम् दृश् pos=va,g=m,c=6,n=p,f=part
धार्तराष्ट्राणाम् धार्तराष्ट्र pos=n,g=m,c=6,n=p
यदि यदि pos=i
pos=i
इच्छति इष् pos=v,p=3,n=s,l=lat
फल्गुनः फल्गुन pos=n,g=m,c=1,n=s