Original

मां वा नियुङ्क्ष्व सौहार्दाद्योत्स्ये भीष्मेण पाण्डव ।त्वत्प्रयुक्तो ह्यहं राजन्किं न कुर्यां महाहवे ॥ २८ ॥

Segmented

माम् वा नियुङ्क्ष्व सौहार्दाद् योत्स्ये भीष्मेण पाण्डव त्वद्-प्रयुक्तः हि अहम् राजन् किम् न कुर्याम् महा-आहवे

Analysis

Word Lemma Parse
माम् मद् pos=n,g=,c=2,n=s
वा वा pos=i
नियुङ्क्ष्व नियुज् pos=v,p=2,n=s,l=lot
सौहार्दाद् सौहार्द pos=n,g=n,c=5,n=s
योत्स्ये युध् pos=v,p=1,n=s,l=lrt
भीष्मेण भीष्म pos=n,g=m,c=3,n=s
पाण्डव पाण्डव pos=n,g=m,c=8,n=s
त्वद् त्वद् pos=n,comp=y
प्रयुक्तः प्रयुज् pos=va,g=m,c=1,n=s,f=part
हि हि pos=i
अहम् मद् pos=n,g=,c=1,n=s
राजन् राजन् pos=n,g=m,c=8,n=s
किम् pos=n,g=n,c=2,n=s
pos=i
कुर्याम् कृ pos=v,p=1,n=s,l=vidhilin
महा महत् pos=a,comp=y
आहवे आहव pos=n,g=m,c=7,n=s