Original

धर्मपुत्र विषादं त्वं मा कृथाः सत्यसंगर ।यस्य ते भ्रातरः शूरा दुर्जयाः शत्रुसूदनाः ॥ २६ ॥

Segmented

धर्मपुत्र विषादम् त्वम् मा कृथाः सत्य-संगरैः यस्य ते भ्रातरः शूरा दुर्जयाः शत्रु-सूदनाः

Analysis

Word Lemma Parse
धर्मपुत्र धर्मपुत्र pos=n,g=m,c=8,n=s
विषादम् विषाद pos=n,g=m,c=2,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
मा मा pos=i
कृथाः कृ pos=v,p=2,n=s,l=lun_unaug
सत्य सत्य pos=a,comp=y
संगरैः संगर pos=n,g=m,c=8,n=s
यस्य यद् pos=n,g=m,c=6,n=s
ते त्वद् pos=n,g=,c=6,n=s
भ्रातरः भ्रातृ pos=n,g=m,c=1,n=p
शूरा शूर pos=n,g=m,c=1,n=p
दुर्जयाः दुर्जय pos=a,g=m,c=1,n=p
शत्रु शत्रु pos=n,comp=y
सूदनाः सूदन pos=a,g=m,c=1,n=p