Original

एतच्छ्रुत्वा वचस्तस्य कारुण्याद्बहुविस्तरम् ।प्रत्युवाच ततः कृष्णः सान्त्वयानो युधिष्ठिरम् ॥ २५ ॥

Segmented

एतत् श्रुत्वा वचः तस्य कारुण्याद् बहु-विस्तरम् प्रत्युवाच ततः कृष्णः सान्त्वयानो युधिष्ठिरम्

Analysis

Word Lemma Parse
एतत् एतद् pos=n,g=n,c=2,n=s
श्रुत्वा श्रु pos=vi
वचः वचस् pos=n,g=n,c=2,n=s
तस्य तद् pos=n,g=m,c=6,n=s
कारुण्याद् कारुण्य pos=n,g=n,c=5,n=s
बहु बहु pos=a,comp=y
विस्तरम् विस्तर pos=n,g=n,c=2,n=s
प्रत्युवाच प्रतिवच् pos=v,p=3,n=s,l=lit
ततः ततस् pos=i
कृष्णः कृष्ण pos=n,g=m,c=1,n=s
सान्त्वयानो सान्त्वय् pos=va,g=m,c=1,n=s,f=part
युधिष्ठिरम् युधिष्ठिर pos=n,g=m,c=2,n=s