Original

यदि तेऽहमनुग्राह्यो भ्रातृभिः सह केशव ।स्वधर्मस्याविरोधेन तदुदाहर केशव ॥ २४ ॥

Segmented

यदि ते ऽहम् अनुग्राह्यो भ्रातृभिः सह केशव स्वधर्मस्य अविरोधेन तद् उदाहर केशव

Analysis

Word Lemma Parse
यदि यदि pos=i
ते त्वद् pos=n,g=,c=4,n=s
ऽहम् मद् pos=n,g=,c=1,n=s
अनुग्राह्यो अनुग्रह् pos=va,g=m,c=1,n=s,f=krtya
भ्रातृभिः भ्रातृ pos=n,g=m,c=3,n=p
सह सह pos=i
केशव केशव pos=n,g=m,c=8,n=s
स्वधर्मस्य स्वधर्म pos=n,g=m,c=6,n=s
अविरोधेन अविरोध pos=n,g=m,c=3,n=s
तद् तद् pos=n,g=n,c=2,n=s
उदाहर उदाहृ pos=v,p=2,n=s,l=lot
केशव केशव pos=n,g=m,c=8,n=s