Original

जीवितं बहु मन्येऽहं जीवितं ह्यद्य दुर्लभम् ।जीवितस्याद्य शेषेण चरिष्ये धर्ममुत्तमम् ॥ २३ ॥

Segmented

जीवितम् बहु मन्ये ऽहम् जीवितम् हि अद्य दुर्लभम् जीवितस्य अद्य शेषेण चरिष्ये धर्मम् उत्तमम्

Analysis

Word Lemma Parse
जीवितम् जीवित pos=n,g=n,c=2,n=s
बहु बहु pos=a,g=n,c=2,n=s
मन्ये मन् pos=v,p=1,n=s,l=lat
ऽहम् मद् pos=n,g=,c=1,n=s
जीवितम् जीवित pos=n,g=n,c=1,n=s
हि हि pos=i
अद्य अद्य pos=i
दुर्लभम् दुर्लभ pos=a,g=n,c=1,n=s
जीवितस्य जीवित pos=n,g=n,c=6,n=s
अद्य अद्य pos=i
शेषेण शेष pos=n,g=m,c=3,n=s
चरिष्ये चर् pos=v,p=1,n=s,l=lrt
धर्मम् धर्म pos=n,g=m,c=2,n=s
उत्तमम् उत्तम pos=a,g=m,c=2,n=s