Original

मत्कृते भ्रातृसौहार्दाद्राज्यात्प्रभ्रंशनं गताः ।परिक्लिष्टा तथा कृष्णा मत्कृते मधुसूदन ॥ २२ ॥

Segmented

मद्-कृते भ्रातृ-सौहार्दात् राज्यात् प्रभ्रंशनम् गताः परिक्लिष्टा तथा कृष्णा मद्-कृते मधुसूदन

Analysis

Word Lemma Parse
मद् मद् pos=n,comp=y
कृते कृते pos=i
भ्रातृ भ्रातृ pos=n,comp=y
सौहार्दात् सौहार्द pos=n,g=n,c=5,n=s
राज्यात् राज्य pos=n,g=n,c=5,n=s
प्रभ्रंशनम् प्रभ्रंशन pos=n,g=n,c=2,n=s
गताः गम् pos=va,g=m,c=1,n=p,f=part
परिक्लिष्टा परिक्लिश् pos=va,g=f,c=1,n=s,f=part
तथा तथा pos=i
कृष्णा कृष्ण pos=n,g=m,c=1,n=p
मद् मद् pos=n,comp=y
कृते कृते pos=i
मधुसूदन मधुसूदन pos=n,g=m,c=8,n=s