Original

क्षयं नीतोऽस्मि वार्ष्णेय राज्यहेतोः पराक्रमी ।भ्रातरश्चैव मे शूराः सायकैर्भृशपीडिताः ॥ २१ ॥

Segmented

क्षयम् नीतो ऽस्मि वार्ष्णेय राज्य-हेतोः पराक्रमी भ्रातरः च एव मे शूराः सायकैः भृश-पीडिताः

Analysis

Word Lemma Parse
क्षयम् क्षय pos=n,g=m,c=2,n=s
नीतो नी pos=va,g=m,c=1,n=s,f=part
ऽस्मि अस् pos=v,p=1,n=s,l=lat
वार्ष्णेय वार्ष्णेय pos=n,g=m,c=8,n=s
राज्य राज्य pos=n,comp=y
हेतोः हेतु pos=n,g=m,c=5,n=s
पराक्रमी पराक्रमिन् pos=a,g=m,c=1,n=s
भ्रातरः भ्रातृ pos=n,g=m,c=1,n=p
pos=i
एव एव pos=i
मे मद् pos=n,g=,c=6,n=s
शूराः शूर pos=n,g=m,c=1,n=p
सायकैः सायक pos=n,g=m,c=3,n=p
भृश भृश pos=a,comp=y
पीडिताः पीडय् pos=va,g=m,c=1,n=p,f=part