Original

यथा प्रज्वलितं वह्निं पतंगः समभिद्रवन् ।एकतो मृत्युमभ्येति तथाहं भीष्ममीयिवान् ॥ २० ॥

Segmented

यथा प्रज्वलितम् वह्निम् पतंगः समभिद्रवन् एकतो मृत्युम् अभ्येति तथा अहम् भीष्मम् ईयिवान्

Analysis

Word Lemma Parse
यथा यथा pos=i
प्रज्वलितम् प्रज्वल् pos=va,g=m,c=2,n=s,f=part
वह्निम् वह्नि pos=n,g=m,c=2,n=s
पतंगः पतंग pos=n,g=m,c=1,n=s
समभिद्रवन् समभिद्रु pos=va,g=m,c=1,n=s,f=part
एकतो एकतस् pos=i
मृत्युम् मृत्यु pos=n,g=m,c=2,n=s
अभ्येति अभी pos=v,p=3,n=s,l=lat
तथा तथा pos=i
अहम् मद् pos=n,g=,c=1,n=s
भीष्मम् भीष्म pos=n,g=m,c=2,n=s
ईयिवान् pos=va,g=m,c=1,n=s,f=part