Original

ततो युधिष्ठिरो राजा संध्यां संदृश्य भारत ।वध्यमानं बलं चापि भीष्मेणामित्रघातिना ॥ २ ॥

Segmented

ततो युधिष्ठिरो राजा संध्याम् संदृश्य भारत वध्यमानम् बलम् च अपि भीष्मेन अमित्र-घातिना

Analysis

Word Lemma Parse
ततो ततस् pos=i
युधिष्ठिरो युधिष्ठिर pos=n,g=m,c=1,n=s
राजा राजन् pos=n,g=m,c=1,n=s
संध्याम् संध्या pos=n,g=f,c=2,n=s
संदृश्य संदृश् pos=vi
भारत भारत pos=n,g=m,c=8,n=s
वध्यमानम् वध् pos=va,g=n,c=2,n=s,f=part
बलम् बल pos=n,g=n,c=2,n=s
pos=i
अपि अपि pos=i
भीष्मेन भीष्म pos=n,g=m,c=3,n=s
अमित्र अमित्र pos=n,comp=y
घातिना घातिन् pos=a,g=m,c=3,n=s