Original

सोऽहमेवं गते कृष्ण निमग्नः शोकसागरे ।आत्मनो बुद्धिदौर्बल्याद्भीष्ममासाद्य संयुगे ॥ १८ ॥

Segmented

सो ऽहम् एवम् गते कृष्ण निमग्नः शोक-सागरे आत्मनो बुद्धि-दौर्बल्यात् भीष्मम् आसाद्य संयुगे

Analysis

Word Lemma Parse
सो तद् pos=n,g=m,c=1,n=s
ऽहम् मद् pos=n,g=,c=1,n=s
एवम् एवम् pos=i
गते गम् pos=va,g=n,c=7,n=s,f=part
कृष्ण कृष्ण pos=n,g=m,c=8,n=s
निमग्नः निमज्ज् pos=va,g=m,c=1,n=s,f=part
शोक शोक pos=n,comp=y
सागरे सागर pos=n,g=m,c=7,n=s
आत्मनो आत्मन् pos=n,g=m,c=6,n=s
बुद्धि बुद्धि pos=n,comp=y
दौर्बल्यात् दौर्बल्य pos=n,g=n,c=5,n=s
भीष्मम् भीष्म pos=n,g=m,c=2,n=s
आसाद्य आसादय् pos=vi
संयुगे संयुग pos=n,g=n,c=7,n=s