Original

वरुणः पाशभृद्वापि सगदो वा धनेश्वरः ।न तु भीष्मः सुसंक्रुद्धः शक्यो जेतुं महाहवे ॥ १७ ॥

Segmented

वरुणः पाशभृद् वा अपि स गदः वा धनेश्वरः न तु भीष्मः सु संक्रुद्धः शक्यो जेतुम् महा-आहवे

Analysis

Word Lemma Parse
वरुणः वरुण pos=n,g=m,c=1,n=s
पाशभृद् पाशभृत् pos=n,g=m,c=1,n=s
वा वा pos=i
अपि अपि pos=i
pos=i
गदः गदा pos=n,g=m,c=1,n=s
वा वा pos=i
धनेश्वरः धनेश्वर pos=n,g=m,c=1,n=s
pos=i
तु तु pos=i
भीष्मः भीष्म pos=n,g=m,c=1,n=s
सु सु pos=i
संक्रुद्धः संक्रुध् pos=va,g=m,c=1,n=s,f=part
शक्यो शक्य pos=a,g=m,c=1,n=s
जेतुम् जि pos=vi
महा महत् pos=a,comp=y
आहवे आहव pos=n,g=m,c=7,n=s