Original

गृहीतचापः समरे विमुञ्चंश्च शिताञ्शरान् ।शक्यो जेतुं यमः क्रुद्धो वज्रपाणिश्च देवराट् ॥ १६ ॥

Segmented

गृहीत-चापः समरे विमुच् च शिताञ् शरान् शक्यो जेतुम् यमः क्रुद्धो वज्रपाणि च देवराट्

Analysis

Word Lemma Parse
गृहीत ग्रह् pos=va,comp=y,f=part
चापः चाप pos=n,g=m,c=1,n=s
समरे समर pos=n,g=n,c=7,n=s
विमुच् विमुच् pos=va,g=m,c=1,n=s,f=part
pos=i
शिताञ् शा pos=va,g=m,c=2,n=p,f=part
शरान् शर pos=n,g=m,c=2,n=p
शक्यो शक्य pos=a,g=m,c=1,n=s
जेतुम् जि pos=vi
यमः यम pos=n,g=m,c=1,n=s
क्रुद्धो क्रुध् pos=va,g=m,c=1,n=s,f=part
वज्रपाणि वज्रपाणि pos=n,g=m,c=1,n=s
pos=i
देवराट् देवराज् pos=n,g=m,c=1,n=s