Original

यथा घोरो महानागस्तक्षको वै विषोल्बणः ।तथा भीष्मो रणे कृष्ण तीक्ष्णशस्त्रः प्रतापवान् ॥ १५ ॥

Segmented

यथा घोरो महा-नागः तक्षकः वै विष-उल्बणः तथा भीष्मो रणे कृष्ण तीक्ष्ण-शस्त्रः प्रतापवान्

Analysis

Word Lemma Parse
यथा यथा pos=i
घोरो घोर pos=a,g=m,c=1,n=s
महा महत् pos=a,comp=y
नागः नाग pos=n,g=m,c=1,n=s
तक्षकः तक्षक pos=n,g=m,c=1,n=s
वै वै pos=i
विष विष pos=n,comp=y
उल्बणः उल्बण pos=a,g=m,c=1,n=s
तथा तथा pos=i
भीष्मो भीष्म pos=n,g=m,c=1,n=s
रणे रण pos=n,g=m,c=7,n=s
कृष्ण कृष्ण pos=n,g=m,c=8,n=s
तीक्ष्ण तीक्ष्ण pos=a,comp=y
शस्त्रः शस्त्र pos=n,g=m,c=1,n=s
प्रतापवान् प्रतापवत् pos=a,g=m,c=1,n=s