Original

ततो युधिष्ठिरो राजा मन्त्रयित्वा चिरं नृप ।वासुदेवं समुद्वीक्ष्य वाक्यमेतदुवाच ह ॥ १२ ॥

Segmented

ततो युधिष्ठिरो राजा मन्त्रयित्वा चिरम् नृप वासुदेवम् समुद्वीक्ष्य वाक्यम् एतद् उवाच ह

Analysis

Word Lemma Parse
ततो ततस् pos=i
युधिष्ठिरो युधिष्ठिर pos=n,g=m,c=1,n=s
राजा राजन् pos=n,g=m,c=1,n=s
मन्त्रयित्वा मन्त्रय् pos=vi
चिरम् चिरम् pos=i
नृप नृप pos=n,g=m,c=8,n=s
वासुदेवम् वासुदेव pos=n,g=m,c=2,n=s
समुद्वीक्ष्य समुद्वीक्ष् pos=vi
वाक्यम् वाक्य pos=n,g=n,c=2,n=s
एतद् एतद् pos=n,g=n,c=2,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
pos=i