Original

श्रुतं ते कुरुमुख्यस्य नाहं हन्यां शिखण्डिनम् ।कन्या ह्येषा पुरा जाता पुरुषः समपद्यत ॥ १०० ॥

Segmented

श्रुतम् ते कुरु-मुख्यस्य न अहम् हन्याम् शिखण्डिनम् कन्या हि एषा पुरा जाता पुरुषः समपद्यत

Analysis

Word Lemma Parse
श्रुतम् श्रु pos=va,g=n,c=1,n=s,f=part
ते त्वद् pos=n,g=,c=6,n=s
कुरु कुरु pos=n,comp=y
मुख्यस्य मुख्य pos=a,g=m,c=6,n=s
pos=i
अहम् मद् pos=n,g=,c=1,n=s
हन्याम् हन् pos=v,p=1,n=s,l=vidhilin
शिखण्डिनम् शिखण्डिन् pos=n,g=m,c=2,n=s
कन्या कन्या pos=n,g=f,c=1,n=s
हि हि pos=i
एषा एतद् pos=n,g=f,c=1,n=s
पुरा पुरा pos=i
जाता जन् pos=va,g=f,c=1,n=s,f=part
पुरुषः पुरुष pos=n,g=m,c=1,n=s
समपद्यत सम्पद् pos=v,p=3,n=s,l=lan