Original

तस्मिन्रात्रिमुखे घोरे पाण्डवा वृष्णिभिः सह ।सृञ्जयाश्च दुराधर्षा मन्त्राय समुपाविशन् ॥ १० ॥

Segmented

तस्मिन् रात्रि-मुखे घोरे पाण्डवा वृष्णिभिः सह सृञ्जयाः च दुराधर्षा मन्त्राय समुपाविशन्

Analysis

Word Lemma Parse
तस्मिन् तद् pos=n,g=n,c=7,n=s
रात्रि रात्रि pos=n,comp=y
मुखे मुख pos=n,g=n,c=7,n=s
घोरे घोर pos=a,g=n,c=7,n=s
पाण्डवा पाण्डव pos=n,g=m,c=1,n=p
वृष्णिभिः वृष्णि pos=n,g=m,c=3,n=p
सह सह pos=i
सृञ्जयाः सृञ्जय pos=n,g=m,c=1,n=p
pos=i
दुराधर्षा दुराधर्ष pos=a,g=m,c=1,n=p
मन्त्राय मन्त्र pos=n,g=m,c=4,n=s
समुपाविशन् समुपविश् pos=v,p=3,n=p,l=lan