Original

संजय उवाच ।युध्यतामेव तेषां तु भास्करेऽस्तमुपागते ।संध्या समभवद्घोरा नापश्याम ततो रणम् ॥ १ ॥

Segmented

संजय उवाच युध्यताम् एव तेषाम् तु भास्करे ऽस्तम् उपागते संध्या समभवद् घोरा न अपश्याम ततो रणम्

Analysis

Word Lemma Parse
संजय संजय pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
युध्यताम् युध् pos=va,g=m,c=6,n=p,f=part
एव एव pos=i
तेषाम् तद् pos=n,g=m,c=6,n=p
तु तु pos=i
भास्करे भास्कर pos=n,g=m,c=7,n=s
ऽस्तम् अस्त pos=n,g=m,c=2,n=s
उपागते उपागम् pos=va,g=m,c=7,n=s,f=part
संध्या संध्या pos=n,g=f,c=1,n=s
समभवद् सम्भू pos=v,p=3,n=s,l=lan
घोरा घोर pos=a,g=f,c=1,n=s
pos=i
अपश्याम पश् pos=v,p=1,n=p,l=lan
ततो ततस् pos=i
रणम् रण pos=n,g=m,c=2,n=s