Original

स समन्तात्परिवृतो रथौघैरपराजितः ।गहनेऽग्निरिवोत्सृष्टः प्रजज्वाल दहन्परान् ॥ ९ ॥

Segmented

स समन्तात् परिवृतो रथ-ओघैः अपराजितः गहने ऽग्निः इव उत्सृष्टः प्रजज्वाल दहन् परान्

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
समन्तात् समन्तात् pos=i
परिवृतो परिवृ pos=va,g=m,c=1,n=s,f=part
रथ रथ pos=n,comp=y
ओघैः ओघ pos=n,g=m,c=3,n=p
अपराजितः अपराजित pos=a,g=m,c=1,n=s
गहने गहन pos=n,g=n,c=7,n=s
ऽग्निः अग्नि pos=n,g=m,c=1,n=s
इव इव pos=i
उत्सृष्टः उत्सृज् pos=va,g=m,c=1,n=s,f=part
प्रजज्वाल प्रज्वल् pos=v,p=3,n=s,l=lit
दहन् दह् pos=va,g=m,c=1,n=s,f=part
परान् पर pos=n,g=m,c=2,n=p