Original

विमृद्नतस्तस्य तु पाण्डुसेनामस्तं जगामाथ सहस्ररश्मिः ।ततो बलानां श्रमकर्शितानां मनोऽवहारं प्रति संबभूव ॥ ७८ ॥

Segmented

विमृद् तस्य तु पाण्डु-सेनाम् अस्तम् जगाम अथ सहस्ररश्मिः ततो बलानाम् श्रम-कर्शितानाम् मनो ऽवहारम् प्रति संबभूव

Analysis

Word Lemma Parse
विमृद् विमृद् pos=va,g=m,c=1,n=p,f=part
तस्य तद् pos=n,g=m,c=6,n=s
तु तु pos=i
पाण्डु पाण्डु pos=n,comp=y
सेनाम् सेना pos=n,g=f,c=2,n=s
अस्तम् अस्त pos=n,g=m,c=2,n=s
जगाम गम् pos=v,p=3,n=s,l=lit
अथ अथ pos=i
सहस्ररश्मिः सहस्ररश्मि pos=n,g=m,c=1,n=s
ततो ततस् pos=i
बलानाम् बल pos=n,g=n,c=6,n=p
श्रम श्रम pos=n,comp=y
कर्शितानाम् कर्शय् pos=va,g=n,c=6,n=p,f=part
मनो मनस् pos=n,g=n,c=1,n=s
ऽवहारम् अवहार pos=n,g=m,c=2,n=s
प्रति प्रति pos=i
संबभूव सम्भू pos=v,p=3,n=s,l=lit