Original

महारथं भारत दुष्प्रधर्षं शरौघिणं प्रतपन्तं नरेन्द्रान् ।भीष्मं न शेकुः प्रतिवीक्षितुं ते शरार्चिषं सूर्यमिवातपन्तम् ॥ ७७ ॥

Segmented

महा-रथम् भारत दुष्प्रधर्षम् शर-ओघिनम् प्रतपन्तम् नरेन्द्रान् भीष्मम् न शेकुः प्रतिवीक्षितुम् ते शर अर्चिस् सूर्यम् इव आतपन्तम्

Analysis

Word Lemma Parse
महा महत् pos=a,comp=y
रथम् रथ pos=n,g=m,c=2,n=s
भारत भारत pos=n,g=m,c=8,n=s
दुष्प्रधर्षम् दुष्प्रधर्ष pos=a,g=m,c=2,n=s
शर शर pos=n,comp=y
ओघिनम् ओघिन् pos=a,g=m,c=2,n=s
प्रतपन्तम् प्रतप् pos=va,g=m,c=2,n=s,f=part
नरेन्द्रान् नरेन्द्र pos=n,g=m,c=2,n=p
भीष्मम् भीष्म pos=n,g=m,c=2,n=s
pos=i
शेकुः शक् pos=v,p=3,n=p,l=lit
प्रतिवीक्षितुम् प्रतिवीक्ष् pos=vi
ते तद् pos=n,g=m,c=1,n=p
शर शर pos=n,g=m,c=8,n=s
अर्चिस् अर्चिस् pos=n,g=m,c=2,n=s
सूर्यम् सूर्य pos=n,g=m,c=2,n=s
इव इव pos=i
आतपन्तम् आतप् pos=va,g=m,c=2,n=s,f=part