Original

त्रातारं नाध्यगच्छन्त गावः पङ्कगता इव ।पिपीलिका इव क्षुण्णा दुर्बला बलिना रणे ॥ ७६ ॥

Segmented

त्रातारम् न अध्यगच्छन्त गावः पङ्क-गताः इव पिपीलिका इव क्षुण्णा दुर्बला बलिना रणे

Analysis

Word Lemma Parse
त्रातारम् त्रातृ pos=n,g=m,c=2,n=s
pos=i
अध्यगच्छन्त अधिगम् pos=v,p=3,n=p,l=lan
गावः गो pos=n,g=,c=1,n=p
पङ्क पङ्क pos=n,comp=y
गताः गम् pos=va,g=m,c=1,n=p,f=part
इव इव pos=i
पिपीलिका पिपीलिका pos=n,g=f,c=1,n=p
इव इव pos=i
क्षुण्णा क्षुद् pos=va,g=f,c=1,n=p,f=part
दुर्बला दुर्बल pos=a,g=m,c=1,n=p
बलिना बलिन् pos=a,g=m,c=3,n=s
रणे रण pos=n,g=m,c=7,n=s