Original

ते वध्यमाना भीष्मेण कालेनेव युगक्षये ।वीक्षां चक्रुर्महाराज पाण्डवा भयपीडिताः ॥ ७५ ॥

Segmented

ते वध्यमाना भीष्मेण कालेन इव युग-क्षये वीक्षाम् चक्रुः महा-राज पाण्डवा भय-पीडिताः

Analysis

Word Lemma Parse
ते तद् pos=n,g=m,c=1,n=p
वध्यमाना वध् pos=va,g=m,c=1,n=p,f=part
भीष्मेण भीष्म pos=n,g=m,c=3,n=s
कालेन काल pos=n,g=m,c=3,n=s
इव इव pos=i
युग युग pos=n,comp=y
क्षये क्षय pos=n,g=m,c=7,n=s
वीक्षाम् वीक्षा pos=n,g=f,c=2,n=s
चक्रुः कृ pos=v,p=3,n=p,l=lit
महा महत् pos=a,comp=y
राज राज pos=n,g=m,c=8,n=s
पाण्डवा पाण्डव pos=n,g=m,c=1,n=p
भय भय pos=n,comp=y
पीडिताः पीडय् pos=va,g=m,c=1,n=p,f=part