Original

हतविद्रुतसैन्यास्तु निरुत्साहा विचेतसः ।निरीक्षितुं न शेकुस्ते भीष्ममप्रतिमं रणे ।मध्यं गतमिवादित्यं प्रतपन्तं स्वतेजसा ॥ ७४ ॥

Segmented

हत-विद्रुत-सैन्याः तु निरुत्साहा विचेतसः निरीक्षितुम् न शेकुः ते भीष्मम् अप्रतिमम् रणे मध्यम् गतम् इव आदित्यम् प्रतपन्तम् स्व-तेजसा

Analysis

Word Lemma Parse
हत हन् pos=va,comp=y,f=part
विद्रुत विद्रु pos=va,comp=y,f=part
सैन्याः सैन्य pos=n,g=m,c=1,n=p
तु तु pos=i
निरुत्साहा निरुत्साह pos=a,g=m,c=1,n=p
विचेतसः विचेतस् pos=a,g=m,c=1,n=p
निरीक्षितुम् निरीक्ष् pos=vi
pos=i
शेकुः शक् pos=v,p=3,n=p,l=lit
ते तद् pos=n,g=m,c=1,n=p
भीष्मम् भीष्म pos=n,g=m,c=2,n=s
अप्रतिमम् अप्रतिम pos=a,g=m,c=2,n=s
रणे रण pos=n,g=m,c=7,n=s
मध्यम् मध्य pos=n,g=n,c=2,n=s
गतम् गम् pos=va,g=m,c=2,n=s,f=part
इव इव pos=i
आदित्यम् आदित्य pos=n,g=m,c=2,n=s
प्रतपन्तम् प्रतप् pos=va,g=m,c=2,n=s,f=part
स्व स्व pos=a,comp=y
तेजसा तेजस् pos=n,g=n,c=3,n=s