Original

यथा कुरूणां सैन्यानि बभञ्ज युधि पाण्डवः ।तथा पाण्डवसैन्यानि बभञ्ज युधि ते पिता ॥ ७३ ॥

Segmented

यथा कुरूणाम् सैन्यानि बभञ्ज युधि पाण्डवः तथा पाण्डव-सैन्यानि बभञ्ज युधि ते पिता

Analysis

Word Lemma Parse
यथा यथा pos=i
कुरूणाम् कुरु pos=n,g=m,c=6,n=p
सैन्यानि सैन्य pos=n,g=n,c=2,n=p
बभञ्ज भञ्ज् pos=v,p=3,n=s,l=lit
युधि युध् pos=n,g=f,c=7,n=s
पाण्डवः पाण्डव pos=n,g=m,c=1,n=s
तथा तथा pos=i
पाण्डव पाण्डव pos=n,comp=y
सैन्यानि सैन्य pos=n,g=n,c=2,n=p
बभञ्ज भञ्ज् pos=v,p=3,n=s,l=lit
युधि युध् pos=n,g=f,c=7,n=s
ते त्वद् pos=n,g=,c=6,n=s
पिता पितृ pos=n,g=m,c=1,n=s