Original

प्राणांश्चादत्त योधानां पिता देवव्रतस्तव ।गभस्तिभिरिवादित्यस्तेजांसि शिशिरात्यये ॥ ७२ ॥

Segmented

प्राणान् च आदत्त योधानाम् पिता देवव्रतः ते गभस्तिभिः इव आदित्यः तेजांसि शिशिरात्यये

Analysis

Word Lemma Parse
प्राणान् प्राण pos=n,g=m,c=2,n=p
pos=i
आदत्त आदा pos=v,p=3,n=s,l=lan
योधानाम् योध pos=n,g=m,c=6,n=p
पिता पितृ pos=n,g=m,c=1,n=s
देवव्रतः देवव्रत pos=n,g=m,c=1,n=s
ते त्वद् pos=n,g=,c=6,n=s
गभस्तिभिः गभस्ति pos=n,g=m,c=3,n=p
इव इव pos=i
आदित्यः आदित्य pos=n,g=m,c=1,n=s
तेजांसि तेजस् pos=n,g=n,c=2,n=p
शिशिरात्यये शिशिरात्यय pos=n,g=m,c=7,n=s