Original

तौ रथस्थौ नरव्याघ्रौ भीष्मः शांतनवः पुनः ।ववर्ष शरवर्षेण मेघो वृष्ट्या यथाचलौ ॥ ७१ ॥

Segmented

तौ रथ-स्थौ नर-व्याघ्रौ भीष्मः शांतनवः पुनः ववर्ष शर-वर्षेण मेघो वृष्ट्या यथा अचलौ

Analysis

Word Lemma Parse
तौ तद् pos=n,g=m,c=2,n=d
रथ रथ pos=n,comp=y
स्थौ स्थ pos=a,g=m,c=2,n=d
नर नर pos=n,comp=y
व्याघ्रौ व्याघ्र pos=n,g=m,c=2,n=d
भीष्मः भीष्म pos=n,g=m,c=1,n=s
शांतनवः शांतनव pos=n,g=m,c=1,n=s
पुनः पुनर् pos=i
ववर्ष वृष् pos=v,p=3,n=s,l=lit
शर शर pos=n,comp=y
वर्षेण वर्ष pos=n,g=m,c=3,n=s
मेघो मेघ pos=n,g=m,c=1,n=s
वृष्ट्या वृष्टि pos=n,g=f,c=3,n=s
यथा यथा pos=i
अचलौ अचल pos=n,g=m,c=2,n=d