Original

माधवस्तु वचः श्रुत्वा फल्गुनस्य महात्मनः ।नकिंचिदुक्त्वा सक्रोध आरुरोह रथं पुनः ॥ ७० ॥

Segmented

माधवः तु वचः श्रुत्वा फल्गुनस्य महात्मनः न किंचिद् उक्त्वा स क्रोधः आरुरोह रथम् पुनः

Analysis

Word Lemma Parse
माधवः माधव pos=n,g=m,c=1,n=s
तु तु pos=i
वचः वचस् pos=n,g=n,c=2,n=s
श्रुत्वा श्रु pos=vi
फल्गुनस्य फल्गुन pos=n,g=m,c=6,n=s
महात्मनः महात्मन् pos=a,g=m,c=6,n=s
pos=i
किंचिद् कश्चित् pos=n,g=n,c=2,n=s
उक्त्वा वच् pos=vi
pos=i
क्रोधः क्रोध pos=n,g=m,c=1,n=s
आरुरोह आरुह् pos=v,p=3,n=s,l=lit
रथम् रथ pos=n,g=m,c=2,n=s
पुनः पुनर् pos=i