Original

शपे माधव सख्येन सत्येन सुकृतेन च ।अन्तं यथा गमिष्यामि शत्रूणां शत्रुकर्शन ॥ ६८ ॥

Segmented

शपे माधव सख्येन सत्येन सुकृतेन च अन्तम् यथा गमिष्यामि शत्रूणाम् शत्रु-कर्शनैः

Analysis

Word Lemma Parse
शपे शप् pos=v,p=1,n=s,l=lat
माधव माधव pos=n,g=m,c=8,n=s
सख्येन सख्य pos=n,g=n,c=3,n=s
सत्येन सत्य pos=n,g=n,c=3,n=s
सुकृतेन सुकृत pos=n,g=n,c=3,n=s
pos=i
अन्तम् अन्त pos=n,g=m,c=2,n=s
यथा यथा pos=i
गमिष्यामि गम् pos=v,p=1,n=s,l=lrt
शत्रूणाम् शत्रु pos=n,g=m,c=6,n=p
शत्रु शत्रु pos=n,comp=y
कर्शनैः कर्शन pos=a,g=m,c=8,n=s