Original

मिथ्यावादीति लोकस्त्वां कथयिष्यति माधव ।ममैष भारः सर्वो हि हनिष्यामि यतव्रतम् ॥ ६७ ॥

Segmented

मिथ्या वादि-इति लोकः त्वा कथयिष्यति माधव मे एष भारः सर्वो हि हनिष्यामि यत-व्रतम्

Analysis

Word Lemma Parse
मिथ्या मिथ्या pos=i
वादि वादिन् pos=a,comp=y
इति इति pos=i
लोकः लोक pos=n,g=m,c=1,n=s
त्वा त्वद् pos=n,g=,c=2,n=s
कथयिष्यति कथय् pos=v,p=3,n=s,l=lrt
माधव माधव pos=n,g=m,c=8,n=s
मे मद् pos=n,g=,c=6,n=s
एष एतद् pos=n,g=m,c=1,n=s
भारः भार pos=n,g=m,c=1,n=s
सर्वो सर्व pos=n,g=m,c=1,n=s
हि हि pos=i
हनिष्यामि हन् pos=v,p=1,n=s,l=lrt
यत यम् pos=va,comp=y,f=part
व्रतम् व्रत pos=n,g=m,c=2,n=s