Original

तत एनमुवाचार्तः क्रोधपर्याकुलेक्षणम् ।निःश्वसन्तं यथा नागमर्जुनः परवीरहा ॥ ६५ ॥

Segmented

तत एनम् उवाच आर्तः क्रोध-पर्याकुल-ईक्षणम् निःश्वसन्तम् यथा नागम् अर्जुनः पर-वीर-हा

Analysis

Word Lemma Parse
तत ततस् pos=i
एनम् एनद् pos=n,g=m,c=2,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
आर्तः आर्त pos=a,g=m,c=1,n=s
क्रोध क्रोध pos=n,comp=y
पर्याकुल पर्याकुल pos=a,comp=y
ईक्षणम् ईक्षण pos=n,g=m,c=2,n=s
निःश्वसन्तम् निःश्वस् pos=va,g=m,c=2,n=s,f=part
यथा यथा pos=i
नागम् नाग pos=n,g=m,c=2,n=s
अर्जुनः अर्जुन pos=n,g=m,c=1,n=s
पर पर pos=n,comp=y
वीर वीर pos=n,comp=y
हा हन् pos=a,g=m,c=1,n=s