Original

अन्वगेव ततः पार्थस्तमनुद्रुत्य केशवम् ।निजग्राह महाबाहुर्बाहुभ्यां परिगृह्य वै ॥ ६२ ॥

Segmented

एव ततः पार्थः तम् अनुद्रुत्य केशवम् निजग्राह महा-बाहुः बाहुभ्याम् परिगृह्य वै

Analysis

Word Lemma Parse
एव एव pos=i
ततः ततस् pos=i
पार्थः पार्थ pos=n,g=m,c=1,n=s
तम् तद् pos=n,g=m,c=2,n=s
अनुद्रुत्य अनुद्रु pos=vi
केशवम् केशव pos=n,g=m,c=2,n=s
निजग्राह निग्रह् pos=v,p=3,n=s,l=lit
महा महत् pos=a,comp=y
बाहुः बाहु pos=n,g=m,c=1,n=s
बाहुभ्याम् बाहु pos=n,g=m,c=3,n=d
परिगृह्य परिग्रह् pos=vi
वै वै pos=i