Original

त्वया हि देव संग्रामे हतस्यापि ममानघ ।श्रेय एव परं कृष्ण लोकेऽमुष्मिन्निहैव च ।संभावितोऽस्मि गोविन्द त्रैलोक्येनाद्य संयुगे ॥ ६१ ॥

Segmented

त्वया हि देव संग्रामे हतस्य अपि मे अनघ श्रेय एव परम् कृष्ण लोके ऽमुष्मिन्न् इह एव च संभावितो ऽस्मि गोविन्द त्रैलोक्येन अद्य संयुगे

Analysis

Word Lemma Parse
त्वया त्वद् pos=n,g=,c=3,n=s
हि हि pos=i
देव देव pos=n,g=m,c=8,n=s
संग्रामे संग्राम pos=n,g=m,c=7,n=s
हतस्य हन् pos=va,g=m,c=6,n=s,f=part
अपि अपि pos=i
मे मद् pos=n,g=,c=6,n=s
अनघ अनघ pos=a,g=m,c=8,n=s
श्रेय श्रेयस् pos=n,g=n,c=1,n=s
एव एव pos=i
परम् पर pos=n,g=n,c=1,n=s
कृष्ण कृष्ण pos=n,g=m,c=8,n=s
लोके लोक pos=n,g=m,c=7,n=s
ऽमुष्मिन्न् अदस् pos=n,g=m,c=7,n=s
इह इह pos=i
एव एव pos=i
pos=i
संभावितो सम्भावय् pos=va,g=m,c=1,n=s,f=part
ऽस्मि अस् pos=v,p=1,n=s,l=lat
गोविन्द गोविन्द pos=n,g=m,c=8,n=s
त्रैलोक्येन त्रैलोक्य pos=n,g=n,c=3,n=s
अद्य अद्य pos=i
संयुगे संयुग pos=n,g=n,c=7,n=s