Original

तौ च तं प्रत्यविध्येतां त्रिभिस्त्रिभिरजिह्मगैः ।तोत्त्रैरिव महानागं द्रोणं ब्राह्मणपुंगवम् ॥ ६ ॥

Segmented

तौ च तम् प्रत्यविध्येताम् त्रिभिः त्रिभिः अजिह्मगैः तोत्त्रैः इव महा-नागम् द्रोणम् ब्राह्मण-पुंगवम्

Analysis

Word Lemma Parse
तौ तद् pos=n,g=m,c=1,n=d
pos=i
तम् तद् pos=n,g=m,c=2,n=s
प्रत्यविध्येताम् प्रतिव्यध् pos=v,p=3,n=d,l=lan
त्रिभिः त्रि pos=n,g=m,c=3,n=p
त्रिभिः त्रि pos=n,g=m,c=3,n=p
अजिह्मगैः अजिह्मग pos=n,g=m,c=3,n=p
तोत्त्रैः तोत्त्र pos=n,g=n,c=3,n=p
इव इव pos=i
महा महत् pos=a,comp=y
नागम् नाग pos=n,g=m,c=2,n=s
द्रोणम् द्रोण pos=n,g=m,c=2,n=s
ब्राह्मण ब्राह्मण pos=n,comp=y
पुंगवम् पुंगव pos=n,g=m,c=2,n=s