Original

तमापतन्तं संप्रेक्ष्य पुण्डरीकाक्षमाहवे ।असंभ्रमं रणे भीष्मो विचकर्ष महद्धनुः ।उवाच चैनं गोविन्दमसंभ्रान्तेन चेतसा ॥ ५९ ॥

Segmented

तम् आपतन्तम् सम्प्रेक्ष्य पुण्डरीकाक्षम् आहवे असंभ्रमम् रणे भीष्मो विचकर्ष महद् धनुः उवाच च एनम् गोविन्दम् असंभ्रान्तेन चेतसा

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
आपतन्तम् आपत् pos=va,g=m,c=2,n=s,f=part
सम्प्रेक्ष्य सम्प्रेक्ष् pos=vi
पुण्डरीकाक्षम् पुण्डरीकाक्ष pos=n,g=m,c=2,n=s
आहवे आहव pos=n,g=m,c=7,n=s
असंभ्रमम् असंभ्रम pos=a,g=n,c=2,n=s
रणे रण pos=n,g=m,c=7,n=s
भीष्मो भीष्म pos=n,g=m,c=1,n=s
विचकर्ष विकृष् pos=v,p=3,n=s,l=lit
महद् महत् pos=a,g=n,c=2,n=s
धनुः धनुस् pos=n,g=n,c=2,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
pos=i
एनम् एनद् pos=n,g=m,c=2,n=s
गोविन्दम् गोविन्द pos=n,g=m,c=2,n=s
असंभ्रान्तेन असम्भ्रान्त pos=a,g=n,c=3,n=s
चेतसा चेतस् pos=n,g=n,c=3,n=s